Declension table of ?paragāmiṇī

Deva

FeminineSingularDualPlural
Nominativeparagāmiṇī paragāmiṇyau paragāmiṇyaḥ
Vocativeparagāmiṇi paragāmiṇyau paragāmiṇyaḥ
Accusativeparagāmiṇīm paragāmiṇyau paragāmiṇīḥ
Instrumentalparagāmiṇyā paragāmiṇībhyām paragāmiṇībhiḥ
Dativeparagāmiṇyai paragāmiṇībhyām paragāmiṇībhyaḥ
Ablativeparagāmiṇyāḥ paragāmiṇībhyām paragāmiṇībhyaḥ
Genitiveparagāmiṇyāḥ paragāmiṇyoḥ paragāmiṇīnām
Locativeparagāmiṇyām paragāmiṇyoḥ paragāmiṇīṣu

Compound paragāmiṇi - paragāmiṇī -

Adverb -paragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria