Declension table of ?paradravyāpahāraka

Deva

NeuterSingularDualPlural
Nominativeparadravyāpahārakam paradravyāpahārake paradravyāpahārakāṇi
Vocativeparadravyāpahāraka paradravyāpahārake paradravyāpahārakāṇi
Accusativeparadravyāpahārakam paradravyāpahārake paradravyāpahārakāṇi
Instrumentalparadravyāpahārakeṇa paradravyāpahārakābhyām paradravyāpahārakaiḥ
Dativeparadravyāpahārakāya paradravyāpahārakābhyām paradravyāpahārakebhyaḥ
Ablativeparadravyāpahārakāt paradravyāpahārakābhyām paradravyāpahārakebhyaḥ
Genitiveparadravyāpahārakasya paradravyāpahārakayoḥ paradravyāpahārakāṇām
Locativeparadravyāpahārake paradravyāpahārakayoḥ paradravyāpahārakeṣu

Compound paradravyāpahāraka -

Adverb -paradravyāpahārakam -paradravyāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria