Declension table of ?parabhūmiṣṭha

Deva

MasculineSingularDualPlural
Nominativeparabhūmiṣṭhaḥ parabhūmiṣṭhau parabhūmiṣṭhāḥ
Vocativeparabhūmiṣṭha parabhūmiṣṭhau parabhūmiṣṭhāḥ
Accusativeparabhūmiṣṭham parabhūmiṣṭhau parabhūmiṣṭhān
Instrumentalparabhūmiṣṭhena parabhūmiṣṭhābhyām parabhūmiṣṭhaiḥ parabhūmiṣṭhebhiḥ
Dativeparabhūmiṣṭhāya parabhūmiṣṭhābhyām parabhūmiṣṭhebhyaḥ
Ablativeparabhūmiṣṭhāt parabhūmiṣṭhābhyām parabhūmiṣṭhebhyaḥ
Genitiveparabhūmiṣṭhasya parabhūmiṣṭhayoḥ parabhūmiṣṭhānām
Locativeparabhūmiṣṭhe parabhūmiṣṭhayoḥ parabhūmiṣṭheṣu

Compound parabhūmiṣṭha -

Adverb -parabhūmiṣṭham -parabhūmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria