Declension table of ?parabhāgyopajīvin

Deva

MasculineSingularDualPlural
Nominativeparabhāgyopajīvī parabhāgyopajīvinau parabhāgyopajīvinaḥ
Vocativeparabhāgyopajīvin parabhāgyopajīvinau parabhāgyopajīvinaḥ
Accusativeparabhāgyopajīvinam parabhāgyopajīvinau parabhāgyopajīvinaḥ
Instrumentalparabhāgyopajīvinā parabhāgyopajīvibhyām parabhāgyopajīvibhiḥ
Dativeparabhāgyopajīvine parabhāgyopajīvibhyām parabhāgyopajīvibhyaḥ
Ablativeparabhāgyopajīvinaḥ parabhāgyopajīvibhyām parabhāgyopajīvibhyaḥ
Genitiveparabhāgyopajīvinaḥ parabhāgyopajīvinoḥ parabhāgyopajīvinām
Locativeparabhāgyopajīvini parabhāgyopajīvinoḥ parabhāgyopajīviṣu

Compound parabhāgyopajīvi -

Adverb -parabhāgyopajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria