Declension table of ?parabhṛtyā

Deva

FeminineSingularDualPlural
Nominativeparabhṛtyā parabhṛtye parabhṛtyāḥ
Vocativeparabhṛtye parabhṛtye parabhṛtyāḥ
Accusativeparabhṛtyām parabhṛtye parabhṛtyāḥ
Instrumentalparabhṛtyayā parabhṛtyābhyām parabhṛtyābhiḥ
Dativeparabhṛtyāyai parabhṛtyābhyām parabhṛtyābhyaḥ
Ablativeparabhṛtyāyāḥ parabhṛtyābhyām parabhṛtyābhyaḥ
Genitiveparabhṛtyāyāḥ parabhṛtyayoḥ parabhṛtyānām
Locativeparabhṛtyāyām parabhṛtyayoḥ parabhṛtyāsu

Adverb -parabhṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria