Declension table of ?parabhṛt

Deva

NeuterSingularDualPlural
Nominativeparabhṛt parabhṛtī parabhṛnti
Vocativeparabhṛt parabhṛtī parabhṛnti
Accusativeparabhṛt parabhṛtī parabhṛnti
Instrumentalparabhṛtā parabhṛdbhyām parabhṛdbhiḥ
Dativeparabhṛte parabhṛdbhyām parabhṛdbhyaḥ
Ablativeparabhṛtaḥ parabhṛdbhyām parabhṛdbhyaḥ
Genitiveparabhṛtaḥ parabhṛtoḥ parabhṛtām
Locativeparabhṛti parabhṛtoḥ parabhṛtsu

Compound parabhṛt -

Adverb -parabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria