Declension table of ?parāñja

Deva

MasculineSingularDualPlural
Nominativeparāñjaḥ parāñjau parāñjāḥ
Vocativeparāñja parāñjau parāñjāḥ
Accusativeparāñjam parāñjau parāñjān
Instrumentalparāñjena parāñjābhyām parāñjaiḥ parāñjebhiḥ
Dativeparāñjāya parāñjābhyām parāñjebhyaḥ
Ablativeparāñjāt parāñjābhyām parāñjebhyaḥ
Genitiveparāñjasya parāñjayoḥ parāñjānām
Locativeparāñje parāñjayoḥ parāñjeṣu

Compound parāñja -

Adverb -parāñjam -parāñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria