Declension table of ?parāśritā

Deva

FeminineSingularDualPlural
Nominativeparāśritā parāśrite parāśritāḥ
Vocativeparāśrite parāśrite parāśritāḥ
Accusativeparāśritām parāśrite parāśritāḥ
Instrumentalparāśritayā parāśritābhyām parāśritābhiḥ
Dativeparāśritāyai parāśritābhyām parāśritābhyaḥ
Ablativeparāśritāyāḥ parāśritābhyām parāśritābhyaḥ
Genitiveparāśritāyāḥ parāśritayoḥ parāśritānām
Locativeparāśritāyām parāśritayoḥ parāśritāsu

Adverb -parāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria