Declension table of ?parāśarin

Deva

MasculineSingularDualPlural
Nominativeparāśarī parāśariṇau parāśariṇaḥ
Vocativeparāśarin parāśariṇau parāśariṇaḥ
Accusativeparāśariṇam parāśariṇau parāśariṇaḥ
Instrumentalparāśariṇā parāśaribhyām parāśaribhiḥ
Dativeparāśariṇe parāśaribhyām parāśaribhyaḥ
Ablativeparāśariṇaḥ parāśaribhyām parāśaribhyaḥ
Genitiveparāśariṇaḥ parāśariṇoḥ parāśariṇām
Locativeparāśariṇi parāśariṇoḥ parāśariṣu

Compound parāśari -

Adverb -parāśari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria