Declension table of ?parāśarasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativeparāśarasūtravṛttiḥ parāśarasūtravṛttī parāśarasūtravṛttayaḥ
Vocativeparāśarasūtravṛtte parāśarasūtravṛttī parāśarasūtravṛttayaḥ
Accusativeparāśarasūtravṛttim parāśarasūtravṛttī parāśarasūtravṛttīḥ
Instrumentalparāśarasūtravṛttyā parāśarasūtravṛttibhyām parāśarasūtravṛttibhiḥ
Dativeparāśarasūtravṛttyai parāśarasūtravṛttaye parāśarasūtravṛttibhyām parāśarasūtravṛttibhyaḥ
Ablativeparāśarasūtravṛttyāḥ parāśarasūtravṛtteḥ parāśarasūtravṛttibhyām parāśarasūtravṛttibhyaḥ
Genitiveparāśarasūtravṛttyāḥ parāśarasūtravṛtteḥ parāśarasūtravṛttyoḥ parāśarasūtravṛttīnām
Locativeparāśarasūtravṛttyām parāśarasūtravṛttau parāśarasūtravṛttyoḥ parāśarasūtravṛttiṣu

Compound parāśarasūtravṛtti -

Adverb -parāśarasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria