Declension table of ?parāśarasmṛtisaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparāśarasmṛtisaṅgrahaḥ parāśarasmṛtisaṅgrahau parāśarasmṛtisaṅgrahāḥ
Vocativeparāśarasmṛtisaṅgraha parāśarasmṛtisaṅgrahau parāśarasmṛtisaṅgrahāḥ
Accusativeparāśarasmṛtisaṅgraham parāśarasmṛtisaṅgrahau parāśarasmṛtisaṅgrahān
Instrumentalparāśarasmṛtisaṅgraheṇa parāśarasmṛtisaṅgrahābhyām parāśarasmṛtisaṅgrahaiḥ parāśarasmṛtisaṅgrahebhiḥ
Dativeparāśarasmṛtisaṅgrahāya parāśarasmṛtisaṅgrahābhyām parāśarasmṛtisaṅgrahebhyaḥ
Ablativeparāśarasmṛtisaṅgrahāt parāśarasmṛtisaṅgrahābhyām parāśarasmṛtisaṅgrahebhyaḥ
Genitiveparāśarasmṛtisaṅgrahasya parāśarasmṛtisaṅgrahayoḥ parāśarasmṛtisaṅgrahāṇām
Locativeparāśarasmṛtisaṅgrahe parāśarasmṛtisaṅgrahayoḥ parāśarasmṛtisaṅgraheṣu

Compound parāśarasmṛtisaṅgraha -

Adverb -parāśarasmṛtisaṅgraham -parāśarasmṛtisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria