Declension table of ?parāyatta

Deva

NeuterSingularDualPlural
Nominativeparāyattam parāyatte parāyattāni
Vocativeparāyatta parāyatte parāyattāni
Accusativeparāyattam parāyatte parāyattāni
Instrumentalparāyattena parāyattābhyām parāyattaiḥ
Dativeparāyattāya parāyattābhyām parāyattebhyaḥ
Ablativeparāyattāt parāyattābhyām parāyattebhyaḥ
Genitiveparāyattasya parāyattayoḥ parāyattānām
Locativeparāyatte parāyattayoḥ parāyatteṣu

Compound parāyatta -

Adverb -parāyattam -parāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria