Declension table of ?parāyaṇatā

Deva

FeminineSingularDualPlural
Nominativeparāyaṇatā parāyaṇate parāyaṇatāḥ
Vocativeparāyaṇate parāyaṇate parāyaṇatāḥ
Accusativeparāyaṇatām parāyaṇate parāyaṇatāḥ
Instrumentalparāyaṇatayā parāyaṇatābhyām parāyaṇatābhiḥ
Dativeparāyaṇatāyai parāyaṇatābhyām parāyaṇatābhyaḥ
Ablativeparāyaṇatāyāḥ parāyaṇatābhyām parāyaṇatābhyaḥ
Genitiveparāyaṇatāyāḥ parāyaṇatayoḥ parāyaṇatānām
Locativeparāyaṇatāyām parāyaṇatayoḥ parāyaṇatāsu

Adverb -parāyaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria