Declension table of ?parāvasu

Deva

NeuterSingularDualPlural
Nominativeparāvasu parāvasunī parāvasūni
Vocativeparāvasu parāvasunī parāvasūni
Accusativeparāvasu parāvasunī parāvasūni
Instrumentalparāvasunā parāvasubhyām parāvasubhiḥ
Dativeparāvasune parāvasubhyām parāvasubhyaḥ
Ablativeparāvasunaḥ parāvasubhyām parāvasubhyaḥ
Genitiveparāvasunaḥ parāvasunoḥ parāvasūnām
Locativeparāvasuni parāvasunoḥ parāvasuṣu

Compound parāvasu -

Adverb -parāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria