Declension table of ?parāvasu

Deva

MasculineSingularDualPlural
Nominativeparāvasuḥ parāvasū parāvasavaḥ
Vocativeparāvaso parāvasū parāvasavaḥ
Accusativeparāvasum parāvasū parāvasūn
Instrumentalparāvasunā parāvasubhyām parāvasubhiḥ
Dativeparāvasave parāvasubhyām parāvasubhyaḥ
Ablativeparāvasoḥ parāvasubhyām parāvasubhyaḥ
Genitiveparāvasoḥ parāvasvoḥ parāvasūnām
Locativeparāvasau parāvasvoḥ parāvasuṣu

Compound parāvasu -

Adverb -parāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria