Declension table of ?parāvaradṛśā

Deva

FeminineSingularDualPlural
Nominativeparāvaradṛśā parāvaradṛśe parāvaradṛśāḥ
Vocativeparāvaradṛśe parāvaradṛśe parāvaradṛśāḥ
Accusativeparāvaradṛśām parāvaradṛśe parāvaradṛśāḥ
Instrumentalparāvaradṛśayā parāvaradṛśābhyām parāvaradṛśābhiḥ
Dativeparāvaradṛśāyai parāvaradṛśābhyām parāvaradṛśābhyaḥ
Ablativeparāvaradṛśāyāḥ parāvaradṛśābhyām parāvaradṛśābhyaḥ
Genitiveparāvaradṛśāyāḥ parāvaradṛśayoḥ parāvaradṛśānām
Locativeparāvaradṛśāyām parāvaradṛśayoḥ parāvaradṛśāsu

Adverb -parāvaradṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria