Declension table of ?parāvṛkta

Deva

NeuterSingularDualPlural
Nominativeparāvṛktam parāvṛkte parāvṛktāni
Vocativeparāvṛkta parāvṛkte parāvṛktāni
Accusativeparāvṛktam parāvṛkte parāvṛktāni
Instrumentalparāvṛktena parāvṛktābhyām parāvṛktaiḥ
Dativeparāvṛktāya parāvṛktābhyām parāvṛktebhyaḥ
Ablativeparāvṛktāt parāvṛktābhyām parāvṛktebhyaḥ
Genitiveparāvṛktasya parāvṛktayoḥ parāvṛktānām
Locativeparāvṛkte parāvṛktayoḥ parāvṛkteṣu

Compound parāvṛkta -

Adverb -parāvṛktam -parāvṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria