Declension table of ?parāvṛkta

Deva

MasculineSingularDualPlural
Nominativeparāvṛktaḥ parāvṛktau parāvṛktāḥ
Vocativeparāvṛkta parāvṛktau parāvṛktāḥ
Accusativeparāvṛktam parāvṛktau parāvṛktān
Instrumentalparāvṛktena parāvṛktābhyām parāvṛktaiḥ parāvṛktebhiḥ
Dativeparāvṛktāya parāvṛktābhyām parāvṛktebhyaḥ
Ablativeparāvṛktāt parāvṛktābhyām parāvṛktebhyaḥ
Genitiveparāvṛktasya parāvṛktayoḥ parāvṛktānām
Locativeparāvṛkte parāvṛktayoḥ parāvṛkteṣu

Compound parāvṛkta -

Adverb -parāvṛktam -parāvṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria