Declension table of ?parāsutva

Deva

NeuterSingularDualPlural
Nominativeparāsutvam parāsutve parāsutvāni
Vocativeparāsutva parāsutve parāsutvāni
Accusativeparāsutvam parāsutve parāsutvāni
Instrumentalparāsutvena parāsutvābhyām parāsutvaiḥ
Dativeparāsutvāya parāsutvābhyām parāsutvebhyaḥ
Ablativeparāsutvāt parāsutvābhyām parāsutvebhyaḥ
Genitiveparāsutvasya parāsutvayoḥ parāsutvānām
Locativeparāsutve parāsutvayoḥ parāsutveṣu

Compound parāsutva -

Adverb -parāsutvam -parāsutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria