Declension table of ?parāsikta

Deva

MasculineSingularDualPlural
Nominativeparāsiktaḥ parāsiktau parāsiktāḥ
Vocativeparāsikta parāsiktau parāsiktāḥ
Accusativeparāsiktam parāsiktau parāsiktān
Instrumentalparāsiktena parāsiktābhyām parāsiktaiḥ parāsiktebhiḥ
Dativeparāsiktāya parāsiktābhyām parāsiktebhyaḥ
Ablativeparāsiktāt parāsiktābhyām parāsiktebhyaḥ
Genitiveparāsiktasya parāsiktayoḥ parāsiktānām
Locativeparāsikte parāsiktayoḥ parāsikteṣu

Compound parāsikta -

Adverb -parāsiktam -parāsiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria