Declension table of ?parārthatva

Deva

NeuterSingularDualPlural
Nominativeparārthatvam parārthatve parārthatvāni
Vocativeparārthatva parārthatve parārthatvāni
Accusativeparārthatvam parārthatve parārthatvāni
Instrumentalparārthatvena parārthatvābhyām parārthatvaiḥ
Dativeparārthatvāya parārthatvābhyām parārthatvebhyaḥ
Ablativeparārthatvāt parārthatvābhyām parārthatvebhyaḥ
Genitiveparārthatvasya parārthatvayoḥ parārthatvānām
Locativeparārthatve parārthatvayoḥ parārthatveṣu

Compound parārthatva -

Adverb -parārthatvam -parārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria