Declension table of ?parārthaniṣṭhā

Deva

FeminineSingularDualPlural
Nominativeparārthaniṣṭhā parārthaniṣṭhe parārthaniṣṭhāḥ
Vocativeparārthaniṣṭhe parārthaniṣṭhe parārthaniṣṭhāḥ
Accusativeparārthaniṣṭhām parārthaniṣṭhe parārthaniṣṭhāḥ
Instrumentalparārthaniṣṭhayā parārthaniṣṭhābhyām parārthaniṣṭhābhiḥ
Dativeparārthaniṣṭhāyai parārthaniṣṭhābhyām parārthaniṣṭhābhyaḥ
Ablativeparārthaniṣṭhāyāḥ parārthaniṣṭhābhyām parārthaniṣṭhābhyaḥ
Genitiveparārthaniṣṭhāyāḥ parārthaniṣṭhayoḥ parārthaniṣṭhānām
Locativeparārthaniṣṭhāyām parārthaniṣṭhayoḥ parārthaniṣṭhāsu

Adverb -parārthaniṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria