Declension table of ?parāritna

Deva

MasculineSingularDualPlural
Nominativeparāritnaḥ parāritnau parāritnāḥ
Vocativeparāritna parāritnau parāritnāḥ
Accusativeparāritnam parāritnau parāritnān
Instrumentalparāritnena parāritnābhyām parāritnaiḥ parāritnebhiḥ
Dativeparāritnāya parāritnābhyām parāritnebhyaḥ
Ablativeparāritnāt parāritnābhyām parāritnebhyaḥ
Genitiveparāritnasya parāritnayoḥ parāritnānām
Locativeparāritne parāritnayoḥ parāritneṣu

Compound parāritna -

Adverb -parāritnam -parāritnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria