Declension table of ?parāpareśa

Deva

MasculineSingularDualPlural
Nominativeparāpareśaḥ parāpareśau parāpareśāḥ
Vocativeparāpareśa parāpareśau parāpareśāḥ
Accusativeparāpareśam parāpareśau parāpareśān
Instrumentalparāpareśena parāpareśābhyām parāpareśaiḥ parāpareśebhiḥ
Dativeparāpareśāya parāpareśābhyām parāpareśebhyaḥ
Ablativeparāpareśāt parāpareśābhyām parāpareśebhyaḥ
Genitiveparāpareśasya parāpareśayoḥ parāpareśānām
Locativeparāpareśe parāpareśayoḥ parāpareśeṣu

Compound parāpareśa -

Adverb -parāpareśam -parāpareśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria