Declension table of ?parāmarśavāda

Deva

MasculineSingularDualPlural
Nominativeparāmarśavādaḥ parāmarśavādau parāmarśavādāḥ
Vocativeparāmarśavāda parāmarśavādau parāmarśavādāḥ
Accusativeparāmarśavādam parāmarśavādau parāmarśavādān
Instrumentalparāmarśavādena parāmarśavādābhyām parāmarśavādaiḥ parāmarśavādebhiḥ
Dativeparāmarśavādāya parāmarśavādābhyām parāmarśavādebhyaḥ
Ablativeparāmarśavādāt parāmarśavādābhyām parāmarśavādebhyaḥ
Genitiveparāmarśavādasya parāmarśavādayoḥ parāmarśavādānām
Locativeparāmarśavāde parāmarśavādayoḥ parāmarśavādeṣu

Compound parāmarśavāda -

Adverb -parāmarśavādam -parāmarśavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria