Declension table of ?parāmṛtā

Deva

FeminineSingularDualPlural
Nominativeparāmṛtā parāmṛte parāmṛtāḥ
Vocativeparāmṛte parāmṛte parāmṛtāḥ
Accusativeparāmṛtām parāmṛte parāmṛtāḥ
Instrumentalparāmṛtayā parāmṛtābhyām parāmṛtābhiḥ
Dativeparāmṛtāyai parāmṛtābhyām parāmṛtābhyaḥ
Ablativeparāmṛtāyāḥ parāmṛtābhyām parāmṛtābhyaḥ
Genitiveparāmṛtāyāḥ parāmṛtayoḥ parāmṛtānām
Locativeparāmṛtāyām parāmṛtayoḥ parāmṛtāsu

Adverb -parāmṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria