Declension table of ?parāmṛta

Deva

MasculineSingularDualPlural
Nominativeparāmṛtaḥ parāmṛtau parāmṛtāḥ
Vocativeparāmṛta parāmṛtau parāmṛtāḥ
Accusativeparāmṛtam parāmṛtau parāmṛtān
Instrumentalparāmṛtena parāmṛtābhyām parāmṛtaiḥ parāmṛtebhiḥ
Dativeparāmṛtāya parāmṛtābhyām parāmṛtebhyaḥ
Ablativeparāmṛtāt parāmṛtābhyām parāmṛtebhyaḥ
Genitiveparāmṛtasya parāmṛtayoḥ parāmṛtānām
Locativeparāmṛte parāmṛtayoḥ parāmṛteṣu

Compound parāmṛta -

Adverb -parāmṛtam -parāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria