Declension table of ?parākramin

Deva

NeuterSingularDualPlural
Nominativeparākrami parākramiṇī parākramīṇi
Vocativeparākramin parākrami parākramiṇī parākramīṇi
Accusativeparākrami parākramiṇī parākramīṇi
Instrumentalparākramiṇā parākramibhyām parākramibhiḥ
Dativeparākramiṇe parākramibhyām parākramibhyaḥ
Ablativeparākramiṇaḥ parākramibhyām parākramibhyaḥ
Genitiveparākramiṇaḥ parākramiṇoḥ parākramiṇām
Locativeparākramiṇi parākramiṇoḥ parākramiṣu

Compound parākrami -

Adverb -parākrami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria