Declension table of parākrama

Deva

MasculineSingularDualPlural
Nominativeparākramaḥ parākramau parākramāḥ
Vocativeparākrama parākramau parākramāḥ
Accusativeparākramam parākramau parākramān
Instrumentalparākrameṇa parākramābhyām parākramaiḥ parākramebhiḥ
Dativeparākramāya parākramābhyām parākramebhyaḥ
Ablativeparākramāt parākramābhyām parākramebhyaḥ
Genitiveparākramasya parākramayoḥ parākramāṇām
Locativeparākrame parākramayoḥ parākrameṣu

Compound parākrama -

Adverb -parākramam -parākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria