Declension table of ?parākrāntṛ

Deva

NeuterSingularDualPlural
Nominativeparākrāntṛ parākrāntṛṇī parākrāntṝṇi
Vocativeparākrāntṛ parākrāntṛṇī parākrāntṝṇi
Accusativeparākrāntṛ parākrāntṛṇī parākrāntṝṇi
Instrumentalparākrāntṛṇā parākrāntṛbhyām parākrāntṛbhiḥ
Dativeparākrāntṛṇe parākrāntṛbhyām parākrāntṛbhyaḥ
Ablativeparākrāntṛṇaḥ parākrāntṛbhyām parākrāntṛbhyaḥ
Genitiveparākrāntṛṇaḥ parākrāntṛṇoḥ parākrāntṝṇām
Locativeparākrāntṛṇi parākrāntṛṇoḥ parākrāntṛṣu

Compound parākrāntṛ -

Adverb -parākrāntṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria