Declension table of ?parāka

Deva

NeuterSingularDualPlural
Nominativeparākam parāke parākāṇi
Vocativeparāka parāke parākāṇi
Accusativeparākam parāke parākāṇi
Instrumentalparākeṇa parākābhyām parākaiḥ
Dativeparākāya parākābhyām parākebhyaḥ
Ablativeparākāt parākābhyām parākebhyaḥ
Genitiveparākasya parākayoḥ parākāṇām
Locativeparāke parākayoḥ parākeṣu

Compound parāka -

Adverb -parākam -parākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria