Declension table of ?parākṣiptamanasā

Deva

FeminineSingularDualPlural
Nominativeparākṣiptamanasā parākṣiptamanase parākṣiptamanasāḥ
Vocativeparākṣiptamanase parākṣiptamanase parākṣiptamanasāḥ
Accusativeparākṣiptamanasām parākṣiptamanase parākṣiptamanasāḥ
Instrumentalparākṣiptamanasayā parākṣiptamanasābhyām parākṣiptamanasābhiḥ
Dativeparākṣiptamanasāyai parākṣiptamanasābhyām parākṣiptamanasābhyaḥ
Ablativeparākṣiptamanasāyāḥ parākṣiptamanasābhyām parākṣiptamanasābhyaḥ
Genitiveparākṣiptamanasāyāḥ parākṣiptamanasayoḥ parākṣiptamanasānām
Locativeparākṣiptamanasāyām parākṣiptamanasayoḥ parākṣiptamanasāsu

Adverb -parākṣiptamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria