Declension table of ?parākṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeparākṛṣṭaḥ parākṛṣṭau parākṛṣṭāḥ
Vocativeparākṛṣṭa parākṛṣṭau parākṛṣṭāḥ
Accusativeparākṛṣṭam parākṛṣṭau parākṛṣṭān
Instrumentalparākṛṣṭena parākṛṣṭābhyām parākṛṣṭaiḥ parākṛṣṭebhiḥ
Dativeparākṛṣṭāya parākṛṣṭābhyām parākṛṣṭebhyaḥ
Ablativeparākṛṣṭāt parākṛṣṭābhyām parākṛṣṭebhyaḥ
Genitiveparākṛṣṭasya parākṛṣṭayoḥ parākṛṣṭānām
Locativeparākṛṣṭe parākṛṣṭayoḥ parākṛṣṭeṣu

Compound parākṛṣṭa -

Adverb -parākṛṣṭam -parākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria