Declension table of ?parāhata

Deva

MasculineSingularDualPlural
Nominativeparāhataḥ parāhatau parāhatāḥ
Vocativeparāhata parāhatau parāhatāḥ
Accusativeparāhatam parāhatau parāhatān
Instrumentalparāhatena parāhatābhyām parāhataiḥ parāhatebhiḥ
Dativeparāhatāya parāhatābhyām parāhatebhyaḥ
Ablativeparāhatāt parāhatābhyām parāhatebhyaḥ
Genitiveparāhatasya parāhatayoḥ parāhatānām
Locativeparāhate parāhatayoḥ parāhateṣu

Compound parāhata -

Adverb -parāhatam -parāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria