Declension table of ?parāhṛtā

Deva

FeminineSingularDualPlural
Nominativeparāhṛtā parāhṛte parāhṛtāḥ
Vocativeparāhṛte parāhṛte parāhṛtāḥ
Accusativeparāhṛtām parāhṛte parāhṛtāḥ
Instrumentalparāhṛtayā parāhṛtābhyām parāhṛtābhiḥ
Dativeparāhṛtāyai parāhṛtābhyām parāhṛtābhyaḥ
Ablativeparāhṛtāyāḥ parāhṛtābhyām parāhṛtābhyaḥ
Genitiveparāhṛtāyāḥ parāhṛtayoḥ parāhṛtānām
Locativeparāhṛtāyām parāhṛtayoḥ parāhṛtāsu

Adverb -parāhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria