Declension table of ?parāhṛta

Deva

NeuterSingularDualPlural
Nominativeparāhṛtam parāhṛte parāhṛtāni
Vocativeparāhṛta parāhṛte parāhṛtāni
Accusativeparāhṛtam parāhṛte parāhṛtāni
Instrumentalparāhṛtena parāhṛtābhyām parāhṛtaiḥ
Dativeparāhṛtāya parāhṛtābhyām parāhṛtebhyaḥ
Ablativeparāhṛtāt parāhṛtābhyām parāhṛtebhyaḥ
Genitiveparāhṛtasya parāhṛtayoḥ parāhṛtānām
Locativeparāhṛte parāhṛtayoḥ parāhṛteṣu

Compound parāhṛta -

Adverb -parāhṛtam -parāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria