Declension table of ?parāgapuṣpa

Deva

MasculineSingularDualPlural
Nominativeparāgapuṣpaḥ parāgapuṣpau parāgapuṣpāḥ
Vocativeparāgapuṣpa parāgapuṣpau parāgapuṣpāḥ
Accusativeparāgapuṣpam parāgapuṣpau parāgapuṣpān
Instrumentalparāgapuṣpeṇa parāgapuṣpābhyām parāgapuṣpaiḥ parāgapuṣpebhiḥ
Dativeparāgapuṣpāya parāgapuṣpābhyām parāgapuṣpebhyaḥ
Ablativeparāgapuṣpāt parāgapuṣpābhyām parāgapuṣpebhyaḥ
Genitiveparāgapuṣpasya parāgapuṣpayoḥ parāgapuṣpāṇām
Locativeparāgapuṣpe parāgapuṣpayoḥ parāgapuṣpeṣu

Compound parāgapuṣpa -

Adverb -parāgapuṣpam -parāgapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria