Declension table of ?parāṅmukhatva

Deva

NeuterSingularDualPlural
Nominativeparāṅmukhatvam parāṅmukhatve parāṅmukhatvāni
Vocativeparāṅmukhatva parāṅmukhatve parāṅmukhatvāni
Accusativeparāṅmukhatvam parāṅmukhatve parāṅmukhatvāni
Instrumentalparāṅmukhatvena parāṅmukhatvābhyām parāṅmukhatvaiḥ
Dativeparāṅmukhatvāya parāṅmukhatvābhyām parāṅmukhatvebhyaḥ
Ablativeparāṅmukhatvāt parāṅmukhatvābhyām parāṅmukhatvebhyaḥ
Genitiveparāṅmukhatvasya parāṅmukhatvayoḥ parāṅmukhatvānām
Locativeparāṅmukhatve parāṅmukhatvayoḥ parāṅmukhatveṣu

Compound parāṅmukhatva -

Adverb -parāṅmukhatvam -parāṅmukhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria