Declension table of ?parādevī

Deva

FeminineSingularDualPlural
Nominativeparādevī parādevyau parādevyaḥ
Vocativeparādevi parādevyau parādevyaḥ
Accusativeparādevīm parādevyau parādevīḥ
Instrumentalparādevyā parādevībhyām parādevībhiḥ
Dativeparādevyai parādevībhyām parādevībhyaḥ
Ablativeparādevyāḥ parādevībhyām parādevībhyaḥ
Genitiveparādevyāḥ parādevyoḥ parādevīnām
Locativeparādevyām parādevyoḥ parādevīṣu

Compound parādevi - parādevī -

Adverb -parādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria