Declension table of ?parābhāvana

Deva

NeuterSingularDualPlural
Nominativeparābhāvanam parābhāvane parābhāvanāni
Vocativeparābhāvana parābhāvane parābhāvanāni
Accusativeparābhāvanam parābhāvane parābhāvanāni
Instrumentalparābhāvanena parābhāvanābhyām parābhāvanaiḥ
Dativeparābhāvanāya parābhāvanābhyām parābhāvanebhyaḥ
Ablativeparābhāvanāt parābhāvanābhyām parābhāvanebhyaḥ
Genitiveparābhāvanasya parābhāvanayoḥ parābhāvanānām
Locativeparābhāvane parābhāvanayoḥ parābhāvaneṣu

Compound parābhāvana -

Adverb -parābhāvanam -parābhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria