Declension table of ?parābhṛta

Deva

NeuterSingularDualPlural
Nominativeparābhṛtam parābhṛte parābhṛtāni
Vocativeparābhṛta parābhṛte parābhṛtāni
Accusativeparābhṛtam parābhṛte parābhṛtāni
Instrumentalparābhṛtena parābhṛtābhyām parābhṛtaiḥ
Dativeparābhṛtāya parābhṛtābhyām parābhṛtebhyaḥ
Ablativeparābhṛtāt parābhṛtābhyām parābhṛtebhyaḥ
Genitiveparābhṛtasya parābhṛtayoḥ parābhṛtānām
Locativeparābhṛte parābhṛtayoḥ parābhṛteṣu

Compound parābhṛta -

Adverb -parābhṛtam -parābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria