Declension table of ?paraḥśatarggātha

Deva

NeuterSingularDualPlural
Nominativeparaḥśatarggātham paraḥśatarggāthe paraḥśatarggāthāni
Vocativeparaḥśatarggātha paraḥśatarggāthe paraḥśatarggāthāni
Accusativeparaḥśatarggātham paraḥśatarggāthe paraḥśatarggāthāni
Instrumentalparaḥśatarggāthena paraḥśatarggāthābhyām paraḥśatarggāthaiḥ
Dativeparaḥśatarggāthāya paraḥśatarggāthābhyām paraḥśatarggāthebhyaḥ
Ablativeparaḥśatarggāthāt paraḥśatarggāthābhyām paraḥśatarggāthebhyaḥ
Genitiveparaḥśatarggāthasya paraḥśatarggāthayoḥ paraḥśatarggāthānām
Locativeparaḥśatarggāthe paraḥśatarggāthayoḥ paraḥśatarggātheṣu

Compound paraḥśatarggātha -

Adverb -paraḥśatarggātham -paraḥśatarggāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria