Declension table of ?paraḥpuruṣā

Deva

FeminineSingularDualPlural
Nominativeparaḥpuruṣā paraḥpuruṣe paraḥpuruṣāḥ
Vocativeparaḥpuruṣe paraḥpuruṣe paraḥpuruṣāḥ
Accusativeparaḥpuruṣām paraḥpuruṣe paraḥpuruṣāḥ
Instrumentalparaḥpuruṣayā paraḥpuruṣābhyām paraḥpuruṣābhiḥ
Dativeparaḥpuruṣāyai paraḥpuruṣābhyām paraḥpuruṣābhyaḥ
Ablativeparaḥpuruṣāyāḥ paraḥpuruṣābhyām paraḥpuruṣābhyaḥ
Genitiveparaḥpuruṣāyāḥ paraḥpuruṣayoḥ paraḥpuruṣāṇām
Locativeparaḥpuruṣāyām paraḥpuruṣayoḥ paraḥpuruṣāsu

Adverb -paraḥpuruṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria