Declension table of ?paraḥpuruṣa

Deva

NeuterSingularDualPlural
Nominativeparaḥpuruṣam paraḥpuruṣe paraḥpuruṣāṇi
Vocativeparaḥpuruṣa paraḥpuruṣe paraḥpuruṣāṇi
Accusativeparaḥpuruṣam paraḥpuruṣe paraḥpuruṣāṇi
Instrumentalparaḥpuruṣeṇa paraḥpuruṣābhyām paraḥpuruṣaiḥ
Dativeparaḥpuruṣāya paraḥpuruṣābhyām paraḥpuruṣebhyaḥ
Ablativeparaḥpuruṣāt paraḥpuruṣābhyām paraḥpuruṣebhyaḥ
Genitiveparaḥpuruṣasya paraḥpuruṣayoḥ paraḥpuruṣāṇām
Locativeparaḥpuruṣe paraḥpuruṣayoḥ paraḥpuruṣeṣu

Compound paraḥpuruṣa -

Adverb -paraḥpuruṣam -paraḥpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria