Declension table of ?pannarūpa

Deva

NeuterSingularDualPlural
Nominativepannarūpam pannarūpe pannarūpāṇi
Vocativepannarūpa pannarūpe pannarūpāṇi
Accusativepannarūpam pannarūpe pannarūpāṇi
Instrumentalpannarūpeṇa pannarūpābhyām pannarūpaiḥ
Dativepannarūpāya pannarūpābhyām pannarūpebhyaḥ
Ablativepannarūpāt pannarūpābhyām pannarūpebhyaḥ
Genitivepannarūpasya pannarūpayoḥ pannarūpāṇām
Locativepannarūpe pannarūpayoḥ pannarūpeṣu

Compound pannarūpa -

Adverb -pannarūpam -pannarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria