Declension table of ?pannagīgīrtakīrti

Deva

NeuterSingularDualPlural
Nominativepannagīgīrtakīrti pannagīgīrtakīrtinī pannagīgīrtakīrtīni
Vocativepannagīgīrtakīrti pannagīgīrtakīrtinī pannagīgīrtakīrtīni
Accusativepannagīgīrtakīrti pannagīgīrtakīrtinī pannagīgīrtakīrtīni
Instrumentalpannagīgīrtakīrtinā pannagīgīrtakīrtibhyām pannagīgīrtakīrtibhiḥ
Dativepannagīgīrtakīrtine pannagīgīrtakīrtibhyām pannagīgīrtakīrtibhyaḥ
Ablativepannagīgīrtakīrtinaḥ pannagīgīrtakīrtibhyām pannagīgīrtakīrtibhyaḥ
Genitivepannagīgīrtakīrtinaḥ pannagīgīrtakīrtinoḥ pannagīgīrtakīrtīnām
Locativepannagīgīrtakīrtini pannagīgīrtakīrtinoḥ pannagīgīrtakīrtiṣu

Compound pannagīgīrtakīrti -

Adverb -pannagīgīrtakīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria