Declension table of ?pannagāśana

Deva

MasculineSingularDualPlural
Nominativepannagāśanaḥ pannagāśanau pannagāśanāḥ
Vocativepannagāśana pannagāśanau pannagāśanāḥ
Accusativepannagāśanam pannagāśanau pannagāśanān
Instrumentalpannagāśanena pannagāśanābhyām pannagāśanaiḥ pannagāśanebhiḥ
Dativepannagāśanāya pannagāśanābhyām pannagāśanebhyaḥ
Ablativepannagāśanāt pannagāśanābhyām pannagāśanebhyaḥ
Genitivepannagāśanasya pannagāśanayoḥ pannagāśanānām
Locativepannagāśane pannagāśanayoḥ pannagāśaneṣu

Compound pannagāśana -

Adverb -pannagāśanam -pannagāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria