Declension table of ?pakvaśa

Deva

MasculineSingularDualPlural
Nominativepakvaśaḥ pakvaśau pakvaśāḥ
Vocativepakvaśa pakvaśau pakvaśāḥ
Accusativepakvaśam pakvaśau pakvaśān
Instrumentalpakvaśena pakvaśābhyām pakvaśaiḥ pakvaśebhiḥ
Dativepakvaśāya pakvaśābhyām pakvaśebhyaḥ
Ablativepakvaśāt pakvaśābhyām pakvaśebhyaḥ
Genitivepakvaśasya pakvaśayoḥ pakvaśānām
Locativepakvaśe pakvaśayoḥ pakvaśeṣu

Compound pakvaśa -

Adverb -pakvaśam -pakvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria