Declension table of ?pakṣodgrāhinī

Deva

FeminineSingularDualPlural
Nominativepakṣodgrāhinī pakṣodgrāhinyau pakṣodgrāhinyaḥ
Vocativepakṣodgrāhini pakṣodgrāhinyau pakṣodgrāhinyaḥ
Accusativepakṣodgrāhinīm pakṣodgrāhinyau pakṣodgrāhinīḥ
Instrumentalpakṣodgrāhinyā pakṣodgrāhinībhyām pakṣodgrāhinībhiḥ
Dativepakṣodgrāhinyai pakṣodgrāhinībhyām pakṣodgrāhinībhyaḥ
Ablativepakṣodgrāhinyāḥ pakṣodgrāhinībhyām pakṣodgrāhinībhyaḥ
Genitivepakṣodgrāhinyāḥ pakṣodgrāhinyoḥ pakṣodgrāhinīnām
Locativepakṣodgrāhinyām pakṣodgrāhinyoḥ pakṣodgrāhinīṣu

Compound pakṣodgrāhini - pakṣodgrāhinī -

Adverb -pakṣodgrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria