Declension table of ?pakṣodgrāhin

Deva

NeuterSingularDualPlural
Nominativepakṣodgrāhi pakṣodgrāhiṇī pakṣodgrāhīṇi
Vocativepakṣodgrāhin pakṣodgrāhi pakṣodgrāhiṇī pakṣodgrāhīṇi
Accusativepakṣodgrāhi pakṣodgrāhiṇī pakṣodgrāhīṇi
Instrumentalpakṣodgrāhiṇā pakṣodgrāhibhyām pakṣodgrāhibhiḥ
Dativepakṣodgrāhiṇe pakṣodgrāhibhyām pakṣodgrāhibhyaḥ
Ablativepakṣodgrāhiṇaḥ pakṣodgrāhibhyām pakṣodgrāhibhyaḥ
Genitivepakṣodgrāhiṇaḥ pakṣodgrāhiṇoḥ pakṣodgrāhiṇām
Locativepakṣodgrāhiṇi pakṣodgrāhiṇoḥ pakṣodgrāhiṣu

Compound pakṣodgrāhi -

Adverb -pakṣodgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria